वांछित मन्त्र चुनें

स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑: । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥

अंग्रेज़ी लिप्यंतरण

sa sūrya prati puro na ud gā ebhiḥ stomebhir etaśebhir evaiḥ | pra no mitrāya varuṇāya voco nāgaso aryamṇe agnaye ca ||

पद पाठ

सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ । प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥ ७.६२.२

ऋग्वेद » मण्डल:7» सूक्त:62» मन्त्र:2 | अष्टक:5» अध्याय:5» वर्ग:4» मन्त्र:2 | मण्डल:7» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

अब परमात्मप्राप्ति के साधन कथन करते हैं।

पदार्थान्वयभाषाः - (सूर्य) हे ! (सः) आप (एभिः, स्तोमेभिः) इन यज्ञों से (नः) हमारे (प्रति, पुरः) हृदय में (उद्गाः) प्रकट हों (एतशेभिः) जो निष्कामकर्म द्वारा साधन किये जाते हैं, उनका (एवैः) निश्चय करके (नः) हमारे (मित्राय, वरुणाय) अध्यापक, उपदेशक (अर्यम्णे) न्यायकारी (च) और (अग्नये) विज्ञानी पुरुषों के लिए (प्र, वोचः) उपदेश करें कि तुम (अनागसः) संसार में निष्कामता का प्रचार करो, जिससे विद्वानों के समक्ष निर्दोष सिद्ध हो ॥२॥
भावार्थभाषाः - जपयज्ञ, योगयज्ञ तथा ध्यानयज्ञ, इत्यादि यज्ञ परमात्मप्राप्ति के साधन हैं, जिनके द्वारा निष्कामकर्मी को परमात्मा की प्राप्ति होती है। इस मन्त्र में परमात्मा अध्यापक, उपदेशक तथा विज्ञानी पुरुषों को उपदेश करते हैं कि तुम लोग इन यज्ञों का प्रचार करो, ताकि निष्कामता फैलकर संसार का उपकार हो ॥२॥
बार पढ़ा गया

आर्यमुनि

अधुना तत्साधनान्युपदिश्यन्ते।

पदार्थान्वयभाषाः - (सूर्य्य) सरति=सर्वत्र व्याप्नोतीति सूर्य्य=हे परमात्मन् ! (सः) प्रसिद्धस्त्वम् (एभिः, स्तोमेभिः) एतैर्यज्ञैः (नः) अस्माकं (प्रति, पुरः) हृदये (उद्गाः) आगच्छ (एतशेभिः) निष्कामकर्मभिः (एवैः) निश्चयेन (नः) अस्माकं (मित्राय) अध्यापकाय (वरुणाय) उपदेशकाय (अर्यम्णे) न्यायकारिणे (अग्नये) विज्ञानवते च (प्रवोचः) धर्ममुपदिश, यतः (अनागसः) निष्कामकर्मणां संसारे प्रचारो भवेत् ॥२॥
भावार्थभाषाः - जपयज्ञो योगयज्ञो ध्यानयज्ञश्चैवंविधाः प्रचुराः यज्ञाः परमात्मप्राप्तेः साधनत्वेन विवक्षिताः यैः यज्ञैः निष्कामकर्मद्वारेण परमात्मप्राप्तिर्भवति, अस्मिन् मन्त्रे परमात्मा अध्यापकानुपदेशकान् सत्कर्मणो विज्ञानिनश्च इदमुपदिशति यद्भवद्भिः यज्ञकर्मोपदेश्यं यतो जगति सर्वत्र निष्कामकर्मणां प्रचारो भवेत् ॥२॥